A 1339-5 Līlāvatī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1339/5
Title: Līlāvatī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1339-5 Inventory No. 28028
Title Līlāvatyudāharaṇa
Remarks a commentary Udāharaṇa by Vīreśvara on the līlāvati of Bhāskarācārya
Author Bhāskarācārya / Vīreśvaradaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 28.3 x 9.0 cm
Folios 70
Lines per Folio 7
Foliation figures in lower right-hand corner of the verso and marginal title līṭī.u is in the upper left-hand margin
Scribe Gadādhara
Date of Copying ŚS 1560
Place of Deposit NAK
Accession No. 1/1215
Manuscript Features
Foliation restarts from exposure exp. 41,
Two foliations are 1v–37 and 1v–34r.
Excerpts
Beginning
-| dolāyamānaḥs tiṣṭhati tatra hetum āha | ketaketi | katakamālatyoḥ parimalau prāpta ekaḥ kālo yābhyāṃ tāveva ketakīmālatīparimalāveva pri(2)yādutau tābhyām āhuta iti || || atrodāharaṇaṃ | iṣṭaṃ3 iṣṭa3 paṃcamāṃśaḥ | 3 / 5 | iṣṭahīnaḥ32 iṣṭatryaṃśaḥ1 atra hī | 12 / 5 | naḥ | 7 / 5 | atha paṃcamāṃśa(3)ḥ 3 / 5 tryaṃśaḥ 3 / 3 anayor aṃtaraṃ 2 / 5 triguṇaṃ 6 / 5 idam atra 7 / 5 hīnaṃ1 / 3 (fol. 1r1–3)
End
śāke khaṣaṭpaṃ(7)camahīpramāṇe
gatābdapiṃḍadvipamaiḥ samāne |
tarkāptadhīmān prati tāratamyā
llīlāvatīyaṃ vivṛtā samāsāt || 2 ||
śāke khaṣaṭpaṃcamahīpramāṇe
(1) daivajñalakṣmīdharasūnunā yaṃ |
ādau nanvīnaḥ sulabhārtha bodhau
vilekhitau (!) vijñagadādhareṇa || 3 || (fol. 33v6–34r1)
Colophon
|| iti śrībhāskarācāryaviracitāyāṃ lī(2)lāvatyāṃ vīreśvaradaivajñakṛtam udāharaṇaṃ samāptam || || śubham || || (fol. 34r1–2)
Microfilm Details
Reel No. A 1339/5
Date of Filming 14-09-1988
Exposures 77
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 04-01-2007
Bibliography